श्री गणेश अथर्वशीर्ष

श्री गणेश अथर्वशीर्ष
श्री गणेश अथर्वशीर्ष

ॐ भद्रं कर्णेभिः शृणुयाम देवः |
भद्रं पश्येमाक्षभिर्यजत्राः ||

स्थिरै रंगेशतुषटु वाङ्गस्तनूभिः |
व्यशेम देवहितं यदायुः || 1 ||

ॐ स्वस्ति न इन्द्रयों वृद्धश्रवाः |
स्वस्ति नः पूषा विश्ववेदाः ||

स्वस्ति नः स्तार्क्ष्र्यो अरिष्ट नेमिः |
स्वस्ति नो बृहस्तिरपधातु || 2 ||

ॐ शांतिः शांतिः शांतिः |

ॐ नमस्ते गणपतये

तवं प्रत्यक्षं तत्वमसि |
त्वमेव केवलं कर्ताशी ||

त्वमेव केवलं धर्तासि |
त्वमेव केवलं हर्तासि ||

त्वमेव सर्वं खल्विदं ब्रह्मासि |
त्वं साक्षादात्म्याशी नित्यं ||

ऋतं वच्मि | सत्यम वच्मि ||

अव त्वं मां अव वक्तारं |
अव श्रोतारं अव दातारं ||

अव धातारं अवानूचानमवशिष्यं |
अव पश्चातात | अव पुरस्तात ||

अवोत्तरतात अव दक्षिणात्तात् |
अव चोर्ध्वात्तात अवाधरात्तात ||

सर्वतो मां पाहि पाहि समन्तात || 3 ||

त्वं वाङ्ग्मयचस्त्वं चिन्मय |
त्वं वाङ्ग्मयचस्त्वं ब्रह्ममयः ||

त्वं सचिदानंद द्वितीयोशी |
त्वं प्रत्यक्षं ब्रम्हासि||

त्वं ज्ञान मयो विग्यन्मयो अशी || 4 ||

सर्व जगदिदं तत्वो जायते |
सर्वं जगदिदं तत्वास्थिष्ठति ||

सर्वं जगदिदं त्वयि लयमेष्यति |
सर्वं जगदिदं त्वयि प्रतयेति ||

त्वं भुमिरापनालोआनीलो नभः |
त्वं चत्वारि वाक्पदानि || 5 ||

त्वं गुणत्रयातीतः त्वं स्थात्रयातीतः |
त्वं देहत्रयातीतः त्वं कालत्रयातीतः ||

त्वं मूलाधार स्तिथि अशी नित्यं |
त्वं शक्ति त्रयात्मकः ||

त्वं योगिनो ध्यायन्ति नित्यं |
त्वं बृह्मा त्वं विष्णुस्त्वं रुद्रस्तवं इन्द्रस्तवं अग्निस्त्वं ||

वायुस्त्वं सूर्यस्तवं चन्द्रमास्त्वं बृह्मभूर्भुवः स्वरों || 6 ||

गणादिम पूर्वमुच्चार्य वर्णादिं तदनन्तरं |
अनुस्वारः परतरः | अर्धेंतुलसितम ||

तारें रिद्धम एतत्तव मनुस्वरूपं |
गकारः पूर्व रूपम अकारो मध्यरुपं ||

अनश्वरश्चान्त्यरूपम बिन्दुरुतार रूपम |
नादः सन्धानं संहिताम संधि शेषा गणेश विद्या||

गणक ऋषिः नीचराद्यात्रीचंदम गणपति देवता ||

ॐ गं गणपतये नम: || 7 ||

एकदंताय विघ्नहे |
वक्रतुण्डाय धीमहि तन्नो दंति प्रचोदयात ||

एकदन्तं चतुर्हस्तं परम कुश धारिणाम |
रदम च वरदम च हस्ते विभ्राणं मूषक ध्वजम ||

रक्तं लम्बोदरं शूर्पकर्णकम रक्तवाससम् |
रक्तं गन्धनुलिप्ताङ्गं रक्त पुष्पे सुपूजितम || 8 ||

भक्तानुकंपिनम देवम जगत्कारनामचुयताम |
अविर्भूतं च श्रीसत्यादो प्रकृतितः पुरुषात्परं ||

एवं ध्यायति यो नित्यं स योगी योगिनावरह || 9 ||

नमो व्रातपते नमो गणपतय |
नमः प्राथपतय | |

नमस्तेअष्टु लम्बोदराय एकदंताय विघ्ननाशिने शिव सुताये ||
श्री वरदमूर्तये नमोनमः || 10 ||

एतदर्थवशीर्ष योधीते || सः ब्रम्हभूयाय कल्पते ||
सः सर्विघ्नाये बध्यते सः सर्वतः सुख मेधते || 11 ||

सायमधीयानो दिवसकृतं पापं नश्यति |
प्रातरधीयानो रात्रिकृतं पापं नाशयति ||

सायं प्रातः प्रयुंजानो पापाभ्दवती |
सर्वत्राधियानो अपविघ्नो भवति ||

धर्मार्थ काममोक्षम च विन्दति || 12 ||

इदं अर्थशिर्षम शिष्यां देयं |
यो यदिं मोहदास्यति स पापी यान भवति ||

सहस्त्र वर्तनात यं यं कामम धीते तम तमनें साधयेत || 13 ||

अनेन गणपतिं भिशिंचित स वाग्मी भवति |
चतुर्थ्याम मन स्नन जपति स विद्यावान भवति ||

इत्यर्थवर्ण वाक्यं | ब्रह्मधार वर्णंम विद्यात न विभेति कदाचानेति || 14 ||

यो दूर्वा कुरएयरजती स वैश्रवणो पमो भवति |
यो लार्जेयजति ||

स यशोवान भवति |

सः मेधावान भवति ||

यो मोदक शहस्त्रेणा यजति ||
सः वांछित फलम वाप्नोति ||

यः साज्य सम्भिदारयजते सः सर्वं लभते स सर्वं लभते || 15 ||

अष्टो ब्राह्मणानं सम्यगृहत्वा सूर्यवर्चस्वी भवति ||
सूर्य गृहे महानद्यां प्रतिभासनिधो वा जपत्वा सिद्ध मन्त्रों भवति ||

महाविघ्नात्प्रमुच्यते | महदोषात्प्रमुच्यते ||
महापापात प्रमुच्यते |

स सर्व विभ्दवती , या एवं वेद इत्युपनिषद || 16 ||

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥

Related Mantras
Top Viewed Facts